Original

दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत ।नानाशस्त्रौघसंपन्नैर्नानादेश्यैर्नृपैर्वृतः ॥ ११ ॥

Segmented

दक्षिणम् शृङ्गम् आस्थाय भीमसेनो व्यरोचत नाना शस्त्र-ओघ-सम्पन्नैः नानादेश्यैः नृपैः वृतः

Analysis

Word Lemma Parse
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
नाना नाना pos=i
शस्त्र शस्त्र pos=n,comp=y
ओघ ओघ pos=n,comp=y
सम्पन्नैः सम्पद् pos=va,g=m,c=3,n=p,f=part
नानादेश्यैः नानादेश्य pos=a,g=m,c=3,n=p
नृपैः नृप pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part