Original

व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परंतपः ।धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे ।अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम् ॥ १० ॥

Segmented

व्यूढम् दृष्ट्वा तु तत् सैन्यम् सव्यसाची परंतपः धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे अर्धचन्द्रेण व्यूहेन व्यूहम् तम् अति दारुणम्

Analysis

Word Lemma Parse
व्यूढम् व्यूह् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
प्रत्यव्यूहत प्रतिव्यूह् pos=v,p=3,n=s,l=lan
संयुगे संयुग pos=n,g=n,c=7,n=s
अर्धचन्द्रेण अर्धचन्द्र pos=n,g=m,c=3,n=s
व्यूहेन व्यूह pos=n,g=m,c=3,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अति अति pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s