Original

दौर्योधनिस्तु संक्रुद्धः सौभद्रं नवभिः शरैः ।विव्याध समरे राजंस्तदद्भुतमिवाभवत् ॥ ९ ॥

Segmented

दौर्योधनिस् तु संक्रुद्धः सौभद्रम् नवभिः शरैः विव्याध समरे राजंस् तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
दौर्योधनिस् दौर्योधनि pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan