Original

लक्ष्मणस्तव पौत्रस्तु तव पौत्रमवस्थितम् ।अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ॥ ८ ॥

Segmented

लक्ष्मणः ते पौत्रः तु तव पौत्रम् अवस्थितम् अभ्यवर्तत संहृष्टस् ततो युद्धम् अवर्तत

Analysis

Word Lemma Parse
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पौत्रः पौत्र pos=n,g=m,c=1,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
संहृष्टस् संहृष् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan