Original

आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा ।शल्यो द्वादशभिश्चैव कृपश्च निशितैस्त्रिभिः ॥ ७ ॥

Segmented

आर्जुनिम् तु ततस् तूर्णम् द्रौणिः विव्याध पत्रिणा शल्यो द्वादशभिः च एव कृपः च निशितैः त्रिभिः

Analysis

Word Lemma Parse
आर्जुनिम् आर्जुनि pos=n,g=m,c=2,n=s
तु तु pos=i
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p