Original

स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः ।अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभ ॥ ६ ॥

Segmented

स शल्यम् पञ्चविंशत्या कृपम् च नवभिः शरैः अश्वत्थामानम् अष्टाभिः विव्याध पुरुष-ऋषभ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s