Original

धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत ।सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ॥ ५ ॥

Segmented

धृष्टद्युम्नम् तु संसक्तम् द्रौणिना दृश्य भारत सौभद्रो ऽभ्यपतत् तूर्णम् विकृ-निशितान् शरान्

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
तु तु pos=i
संसक्तम् संसञ्ज् pos=va,g=m,c=2,n=s,f=part
द्रौणिना द्रौणि pos=n,g=m,c=3,n=s
दृश्य दृश् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
ऽभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
विकृ विकृ pos=va,comp=y,f=part
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p