Original

ततोऽवहारः सैन्यानां तव तेषां च भारत ।अस्तं गच्छति सूर्येऽभूत्संध्याकाले च वर्तति ॥ ४३ ॥

Segmented

ततो ऽवहारः सैन्यानाम् तव तेषाम् च भारत अस्तम् गच्छति सूर्ये ऽभूत् संध्या-काले च वर्तति

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽवहारः अवहार pos=n,g=m,c=1,n=s
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
गच्छति गम् pos=va,g=m,c=7,n=s,f=part
सूर्ये सूर्य pos=n,g=m,c=7,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
संध्या संध्या pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
pos=i
वर्तति वृत् pos=va,g=m,c=7,n=s,f=part