Original

एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् ।अवहारमथो चक्रे तावकानां महारथः ॥ ४२ ॥

Segmented

एवम् उक्त्वा ततो भीष्मो द्रोणम् आचार्य-सत्तमम् अवहारम् अथो चक्रे तावकानाम् महा-रथः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आचार्य आचार्य pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
अवहारम् अवहार pos=n,g=m,c=2,n=s
अथो अथो pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
तावकानाम् तावक pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s