Original

तत्रावहारं संप्राप्तं मन्येऽहं पुरुषर्षभ ।श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथंचन ॥ ४१ ॥

Segmented

तत्र अवहारम् सम्प्राप्तम् मन्ये ऽहम् पुरुष-ऋषभ श्रान्ता भीताः च नो योधा न योत्स्यन्ति कथंचन

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अवहारम् अवहार pos=n,g=m,c=2,n=s
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
श्रान्ता श्रम् pos=va,g=m,c=1,n=p,f=part
भीताः भी pos=va,g=m,c=1,n=p,f=part
pos=i
नो मद् pos=n,g=,c=6,n=p
योधा योध pos=n,g=m,c=1,n=p
pos=i
योत्स्यन्ति युध् pos=v,p=3,n=p,l=lrt
कथंचन कथंचन pos=i