Original

एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते ।वपूंषि सर्वलोकस्य संहरन्निव सर्वथा ॥ ४० ॥

Segmented

एष च अस्तम् गिरि-श्रेष्ठम् भानुमान् प्रतिपद्यते वपूंषि सर्व-लोकस्य संहरन्न् इव सर्वथा

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
भानुमान् भानुमन्त् pos=n,g=m,c=1,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat
वपूंषि वपुस् pos=n,g=n,c=2,n=p
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
संहरन्न् संहृ pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सर्वथा सर्वथा pos=i