Original

ततः शल्यरथं तूर्णमास्थाय हतवाहनः ।द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः ॥ ४ ॥

Segmented

ततः शल्य-रथम् तूर्णम् आस्थाय हत-वाहनः द्रौणिः पाञ्चाल-दायादम् अभ्यवर्षद् अथ इषुभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शल्य शल्य pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
आस्थाय आस्था pos=vi
हत हन् pos=va,comp=y,f=part
वाहनः वाहन pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
दायादम् दायाद pos=n,g=m,c=2,n=s
अभ्यवर्षद् अभिवृष् pos=v,p=3,n=s,l=lan
अथ अथ pos=i
इषुभिः इषु pos=n,g=m,c=3,n=p