Original

एष पाण्डुसुतो वीरः कृष्णेन सहितो बली ।तथा करोति सैन्यानि यथा कुर्याद्धनंजयः ॥ ३७ ॥

Segmented

एष पाण्डु-सुतः वीरः कृष्णेन सहितो बली तथा करोति सैन्यानि यथा कुर्याद् धनंजयः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
करोति कृ pos=v,p=3,n=s,l=lat
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
यथा यथा pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
धनंजयः धनंजय pos=n,g=m,c=1,n=s