Original

तत्प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव ।अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव ॥ ३६ ॥

Segmented

तत् प्रभग्नम् बलम् दृष्ट्वा पिता देवव्रतः ते अब्रवीत् समरे शूरम् भारद्वाजम् स्मयन्न् इव

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
समरे समर pos=n,g=n,c=7,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i