Original

तेषु विद्रवमाणेषु तव योधेषु सर्वशः ।अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ॥ ३५ ॥

Segmented

तेषु विद्रवमाणेषु तव योधेषु सर्वशः अर्जुनो वासुदेवः च दध्मतुः वारिज-उत्तमौ

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
विद्रवमाणेषु विद्रु pos=va,g=m,c=7,n=p,f=part
तव त्वद् pos=n,g=,c=6,n=s
योधेषु योध pos=n,g=m,c=7,n=p
सर्वशः सर्वशस् pos=i
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
दध्मतुः धम् pos=v,p=3,n=d,l=lit
वारिज वारिज pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=2,n=d