Original

नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत ।योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथंचन ॥ ३३ ॥

Segmented

न आसीत् तत्र पुमान् कश्चित् तव सैन्यस्य भारत यो ऽर्जुनम् समरे शूरम् प्रत्युद्यायात् कथंचन

Analysis

Word Lemma Parse
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
प्रत्युद्यायात् प्रत्युद्या pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i