Original

प्रतोदानां कशानां च योक्त्राणां चैव मारिष ।राशयश्चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ॥ ३२ ॥

Segmented

प्रतोदानाम् कशानाम् च योक्त्राणाम् च एव मारिष राशयः च अत्र दृश्यन्ते विनिकीर्णा रण-क्षितौ

Analysis

Word Lemma Parse
प्रतोदानाम् प्रतोद pos=n,g=m,c=6,n=p
कशानाम् कशा pos=n,g=f,c=6,n=p
pos=i
योक्त्राणाम् योक्त्र pos=n,g=n,c=6,n=p
pos=i
एव एव pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
राशयः राशि pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
विनिकीर्णा विनिकृ pos=va,g=m,c=1,n=p,f=part
रण रण pos=n,comp=y
क्षितौ क्षिति pos=n,g=f,c=7,n=s