Original

ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः ।छत्राणां हेमदण्डानां चामराणां च भारत ॥ ३१ ॥

Segmented

ध्वजानाम् चर्मणाम् च एव व्यजनानाम् च सर्वशः छत्राणाम् हेम-दण्डानाम् चामराणाम् च भारत

Analysis

Word Lemma Parse
ध्वजानाम् ध्वज pos=n,g=m,c=6,n=p
चर्मणाम् चर्मन् pos=n,g=n,c=6,n=p
pos=i
एव एव pos=i
व्यजनानाम् व्यजन pos=n,g=n,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i
छत्राणाम् छत्त्र pos=n,g=n,c=6,n=p
हेम हेमन् pos=n,comp=y
दण्डानाम् दण्ड pos=n,g=m,c=6,n=p
चामराणाम् चामर pos=n,g=n,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s