Original

परश्वधानां तीक्ष्णानां तोमराणां च भारत ।वर्मणां चापविद्धानां कवचानां च भूतले ॥ ३० ॥

Segmented

परश्वधानाम् तीक्ष्णानाम् तोमराणाम् च भारत वर्मणाम् च अपविद्धानाम् कवचानाम् च भू-तले

Analysis

Word Lemma Parse
परश्वधानाम् परश्वध pos=n,g=m,c=6,n=p
तीक्ष्णानाम् तीक्ष्ण pos=a,g=m,c=6,n=p
तोमराणाम् तोमर pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
वर्मणाम् वर्मन् pos=n,g=n,c=6,n=p
pos=i
अपविद्धानाम् अपव्यध् pos=va,g=n,c=6,n=p,f=part
कवचानाम् कवच pos=n,g=m,c=6,n=p
pos=i
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s