Original

स लोकविदितानश्वान्निजघान महाबलः ।द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः ॥ ३ ॥

Segmented

स लोक-विदितान् अश्वान् निजघान महा-बलः द्रौणेः पाञ्चाल-दायादः शितैः दशभिः आशुगैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
विदितान् विद् pos=va,g=m,c=2,n=p,f=part
अश्वान् अश्व pos=n,g=m,c=2,n=p
निजघान निहन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
दायादः दायाद pos=n,g=m,c=1,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
दशभिः दशन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p