Original

परिघाणां प्रवृद्धानां मुद्गराणां च मारिष ।प्रासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे ॥ २९ ॥

Segmented

परिघाणाम् प्रवृद्धानाम् मुद्गराणाम् च मारिष प्रासानाम् भिण्डिपालानाम् निस्त्रिंशानाम् च संयुगे

Analysis

Word Lemma Parse
परिघाणाम् परिघ pos=n,g=m,c=6,n=p
प्रवृद्धानाम् प्रवृध् pos=va,g=m,c=6,n=p,f=part
मुद्गराणाम् मुद्गर pos=n,g=m,c=6,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
प्रासानाम् प्रास pos=n,g=m,c=6,n=p
भिण्डिपालानाम् भिन्दिपाल pos=n,g=m,c=6,n=p
निस्त्रिंशानाम् निस्त्रिंश pos=n,g=m,c=6,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s