Original

साङ्कुशान्सपताकांश्च तत्र तत्रार्जुनो नृणाम् ।निचकर्त शरैरुग्रै रौद्रं बिभ्रद्वपुस्तदा ॥ २८ ॥

Segmented

स अङ्कुशान् स पताका च तत्र तत्र अर्जुनः नृणाम् निचकर्त शरैः उग्रै रौद्रम् बिभ्रद् वपुः तदा

Analysis

Word Lemma Parse
pos=i
अङ्कुशान् अङ्कुश pos=n,g=m,c=2,n=p
pos=i
पताका पताका pos=n,g=m,c=2,n=p
pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
निचकर्त निकृत् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
उग्रै उग्र pos=a,g=m,c=3,n=p
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
बिभ्रद् भृ pos=va,g=m,c=1,n=s,f=part
वपुः वपुस् pos=n,g=n,c=2,n=s
तदा तदा pos=i