Original

सगदानुद्यतान्बाहून्सखड्गांश्च विशां पते ।सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ॥ २७ ॥

Segmented

स गदा उद्यतान् बाहून् स खड्गान् च विशाम् पते स प्रासान् च स तूणीरान् स शरान् स शरासनान्

Analysis

Word Lemma Parse
pos=i
गदा गदा pos=n,g=m,c=2,n=p
उद्यतान् उद्यम् pos=va,g=m,c=2,n=p,f=part
बाहून् बाहु pos=n,g=m,c=2,n=p
pos=i
खड्गान् खड्ग pos=n,g=m,c=2,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
pos=i
प्रासान् प्रास pos=n,g=m,c=2,n=p
pos=i
pos=i
तूणीरान् तूणीर pos=n,g=m,c=2,n=p
pos=i
शरान् शर pos=n,g=m,c=2,n=p
pos=i
शरासनान् शरासन pos=n,g=m,c=2,n=p