Original

हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः ।अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः ॥ २५ ॥

Segmented

हय-आरोहाः हयान् त्यक्त्वा गज-आरोहाः च दन्तिनः अर्जुनस्य भयाद् राजन् समन्ताद् विप्रदुद्रुवुः

Analysis

Word Lemma Parse
हय हय pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
हयान् हय pos=n,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
गज गज pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
pos=i
दन्तिनः दन्तिन् pos=n,g=m,c=2,n=p
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
भयाद् भय pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
समन्ताद् समन्तात् pos=i
विप्रदुद्रुवुः विप्रद्रु pos=v,p=3,n=p,l=lit