Original

विरथा रथिनश्चान्ये धावमानाः समन्ततः ।तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः ॥ २४ ॥

Segmented

विरथा रथिनः च अन्ये धावमानाः समन्ततः तत्र तत्र एव दृश्यन्ते स आयुधाः स अङ्गदैः भुजैः

Analysis

Word Lemma Parse
विरथा विरथ pos=a,g=m,c=1,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
धावमानाः धाव् pos=va,g=m,c=1,n=p,f=part
समन्ततः समन्ततः pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
pos=i
आयुधाः आयुध pos=n,g=m,c=1,n=p
pos=i
अङ्गदैः अङ्गद pos=n,g=m,c=3,n=p
भुजैः भुज pos=n,g=m,c=3,n=p