Original

सादितध्वजनागास्तु हताश्वा रथिनो भृशम् ।विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ॥ २३ ॥

Segmented

सादय्-ध्वज-नागाः तु हत-अश्वाः रथिनो भृशम् विप्रद्रु-रथाः केचिद् दृश्यन्ते रथ-यूथपाः

Analysis

Word Lemma Parse
सादय् सादय् pos=va,comp=y,f=part
ध्वज ध्वज pos=n,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
तु तु pos=i
हत हन् pos=va,comp=y,f=part
अश्वाः अश्व pos=n,g=m,c=1,n=p
रथिनो रथिन् pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i
विप्रद्रु विप्रद्रु pos=va,comp=y,f=part
रथाः रथ pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
रथ रथ pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p