Original

नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः ।प्रजज्ञे भरतश्रेष्ठ शरसंघैः किरीटिनः ॥ २२ ॥

Segmented

न अपि अन्तरिक्षम् न दिशो न भूमिः न च भास्करः प्रजज्ञे भरत-श्रेष्ठ शर-संघैः किरीटिनः

Analysis

Word Lemma Parse
pos=i
अपि अपि pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
pos=i
दिशो दिश् pos=n,g=f,c=1,n=p
pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
pos=i
pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s
प्रजज्ञे प्रज्ञा pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
शर शर pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
किरीटिनः किरीटिन् pos=n,g=m,c=6,n=s