Original

प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः ।कुरूणामनयस्तीव्रः समदृश्यत दारुणः ॥ २१ ॥

Segmented

प्रणेदुः सर्व-भूतानि बभूवुः तिमिर दिशः कुरूणाम् अनयः तीव्रः समदृश्यत दारुणः

Analysis

Word Lemma Parse
प्रणेदुः प्रणद् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
तिमिर तिमिर pos=a,g=f,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अनयः अनय pos=n,g=m,c=1,n=s
तीव्रः तीव्र pos=a,g=m,c=1,n=s
समदृश्यत संदृश् pos=v,p=3,n=s,l=lan
दारुणः दारुण pos=a,g=m,c=1,n=s