Original

तानि नागसहस्राणि भूमिपालशतानि च ।तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ॥ २० ॥

Segmented

तानि नाग-सहस्राणि भूमिपाल-शतानि च तस्य बाण-पथम् प्राप्य न अभ्यवर्तन्त सर्वशः

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=1,n=p
नाग नाग pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
भूमिपाल भूमिपाल pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
बाण बाण pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
सर्वशः सर्वशस् pos=i