Original

द्रोणपुत्रेण शल्येन कृपेण च महात्मना ।समसज्जत पाञ्चाल्यस्त्रिभिरेतैर्महारथैः ॥ २ ॥

Segmented

द्रोणपुत्रेण शल्येन कृपेण च महात्मना समसज्जत पाञ्चाल्यः त्रिभिः एतैः महा-रथैः

Analysis

Word Lemma Parse
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
शल्येन शल्य pos=n,g=m,c=3,n=s
कृपेण कृप pos=n,g=m,c=3,n=s
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
समसज्जत संसञ्ज् pos=v,p=3,n=s,l=lan
पाञ्चाल्यः पाञ्चाल्य pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p