Original

उद्धूतं सहसा भौमं नागाश्वरथसादिभिः ।दिवाकरपथं प्राप्य रजस्तीव्रमदृश्यत ॥ १९ ॥

Segmented

उद्धूतम् सहसा भौमम् नाग-अश्व-रथ-सादिन् दिवाकर-पथम् प्राप्य रजः तीव्रम् अदृश्यत

Analysis

Word Lemma Parse
उद्धूतम् उद्धू pos=va,g=n,c=1,n=s,f=part
सहसा सहसा pos=i
भौमम् भौम pos=a,g=n,c=1,n=s
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
सादिन् सादिन् pos=n,g=m,c=3,n=p
दिवाकर दिवाकर pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
रजः रजस् pos=n,g=n,c=1,n=s
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan