Original

ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः ।अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ॥ १८ ॥

Segmented

ततः स रथ-नाग-अश्वाः भीष्म-द्रोण-पुरोगमाः अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वाः अश्व pos=n,g=m,c=1,n=p
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
राजानः राजन् pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s