Original

सौभद्रमथ संसक्तं तत्र दृष्ट्वा धनंजयः ।अभिदुद्राव संक्रुद्धस्त्रातुकामः स्वमात्मजम् ॥ १७ ॥

Segmented

सौभद्रम् अथ संसक्तम् तत्र दृष्ट्वा धनंजयः अभिदुद्राव संक्रुद्धः त्रातु-कामः स्वम् आत्मजम्

Analysis

Word Lemma Parse
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
संसक्तम् संसञ्ज् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
दृष्ट्वा दृश् pos=vi
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
त्रातु त्रातु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s