Original

स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः ।न स्म विव्यथते राजन्कृष्णतुल्यपराक्रमः ॥ १६ ॥

Segmented

स तैः परिवृतः शूरैः शूरो युधि सु दुर्जयैः न स्म विव्यथते राजन् कृष्ण-तुल्य-पराक्रमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
शूरैः शूर pos=n,g=m,c=3,n=p
शूरो शूर pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
सु सु pos=i
दुर्जयैः दुर्जय pos=a,g=m,c=3,n=p
pos=i
स्म स्म pos=i
विव्यथते व्यथ् pos=v,p=3,n=d,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
कृष्ण कृष्ण pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s