Original

संनिवृत्ते तव सुते सर्व एव जनाधिपाः ।आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् ॥ १५ ॥

Segmented

संनिवृत्ते तव सुते सर्व एव जनाधिपाः आर्जुनिम् रथ-वंशेन समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
संनिवृत्ते संनिवृत् pos=va,g=m,c=7,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
सुते सुत pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
जनाधिपाः जनाधिप pos=n,g=m,c=1,n=p
आर्जुनिम् आर्जुनि pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan