Original

ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम् ।पीडितं तव पौत्रेण प्रायात्तत्र जनेश्वरः ॥ १४ ॥

Segmented

ततो दुर्योधनो राजा दृष्ट्वा पुत्रम् महा-रथम् पीडितम् तव पौत्रेण प्रायात् तत्र जनेश्वरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
पौत्रेण पौत्र pos=n,g=m,c=3,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s