Original

तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ ।अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ॥ १३ ॥

Segmented

तौ तत्र समरे हृष्टौ कृत-प्रतिकृ-एषिनः अन्योन्यम् विशिखैः तीक्ष्णैः जघ्नतुः पुरुष-ऋषभौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तत्र तत्र pos=i
समरे समर pos=n,g=n,c=7,n=s
हृष्टौ हृष् pos=va,g=m,c=1,n=d,f=part
कृत कृ pos=va,comp=y,f=part
प्रतिकृ प्रतिकृ pos=va,comp=y,f=part
एषिनः एषिन् pos=a,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d