Original

तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा ।अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ॥ १२ ॥

Segmented

तद् विहाय धनुः छिन्नम् सौभद्रः पर-वीर-हा अन्यद् आत्तः चित्रम् कार्मुकम् वेगवत्तरम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
विहाय विहा pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
आत्तः आदा pos=va,g=m,c=1,n=s,f=part
चित्रम् चित्र pos=a,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
वेगवत्तरम् वेगवत्तर pos=a,g=n,c=2,n=s