Original

अभिमन्युस्तु संक्रुद्धो भ्रातरं भरतर्षभ ।शरैः पञ्चाशता राजन्क्षिप्रहस्तोऽभ्यविध्यत ॥ १० ॥

Segmented

अभिमन्युः तु संक्रुद्धो भ्रातरम् भरत-ऋषभ शरैः पञ्चाशता राजन् क्षिप्र-हस्तः ऽभ्यविध्यत

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
पञ्चाशता पञ्चाशत् pos=n,g=f,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
क्षिप्र क्षिप्र pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
ऽभ्यविध्यत अभिव्यध् pos=v,p=3,n=s,l=lan