Original

संजय उवाच ।गतापराह्णभूयिष्ठे तस्मिन्नहनि भारत ।रथनागाश्वपत्तीनां सादिनां च महाक्षये ॥ १ ॥

Segmented

संजय उवाच गत-अपराह्ण-भूयिष्ठे तस्मिन्न् अहनि भारत रथ-नाग-अश्व-पत्तीनाम् सादिनाम् च महा-क्षये

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गत गम् pos=va,comp=y,f=part
अपराह्ण अपराह्ण pos=n,comp=y
भूयिष्ठे भूयिष्ठ pos=a,g=n,c=7,n=s
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
पत्तीनाम् पत्ति pos=n,g=m,c=6,n=p
सादिनाम् सादिन् pos=n,g=m,c=6,n=p
pos=i
महा महत् pos=a,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s