Original

परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे ।त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा ॥ ९९ ॥

Segmented

परिवार्य च ते सर्वे गाङ्गेयम् रभसम् रणे त्रिभिः त्रिभिः शरैः घोरैः भीष्मम् आनर्छुः अञ्जसा

Analysis

Word Lemma Parse
परिवार्य परिवारय् pos=vi
pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
रभसम् रभस pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आनर्छुः ऋछ् pos=v,p=3,n=p,l=lit
अञ्जसा अञ्जसा pos=i