Original

तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः ।अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥ ९८ ॥

Segmented

तम् सात्यकिः भीमसेनो धृष्टद्युम्नः च पार्षतः अभ्यद्रवन्त भीष्मस्य रथम् हेम-परिष्कृतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part