Original

भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप ।कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते ॥ ९६ ॥

Segmented

भीमसेनम् तथा दृष्ट्वा प्राक्रोशन् तावकाः नृप कालो ऽयम् भीम-रूपेण कलिङ्गैः सह युध्यते

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
प्राक्रोशन् प्रक्रुश् pos=v,p=3,n=p,l=lan
तावकाः तावक pos=a,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भीम भीम pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
कलिङ्गैः कलिङ्ग pos=n,g=m,c=3,n=p
सह सह pos=i
युध्यते युध् pos=v,p=3,n=s,l=lat