Original

कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम् ।रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ॥ ९४ ॥

Segmented

कलिङ्ग-प्रभवाम् च एव मांस-शोणित-कर्दमाम् रुधिर-स्यन्दिन् तत्र भीमः प्रावर्तयत् नदीम्

Analysis

Word Lemma Parse
कलिङ्ग कलिङ्ग pos=n,comp=y
प्रभवाम् प्रभव pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
कर्दमाम् कर्दम pos=n,g=f,c=2,n=s
रुधिर रुधिर pos=n,comp=y
स्यन्दिन् स्यन्दिन् pos=a,g=f,c=2,n=s
तत्र तत्र pos=i
भीमः भीम pos=n,g=m,c=1,n=s
प्रावर्तयत् प्रवर्तय् pos=v,p=3,n=s,l=lan
नदीम् नदी pos=n,g=f,c=2,n=s