Original

स कृत्वा कदनं तत्र प्रगृहीतशरासनः ।आस्थितो रौद्रमात्मानं जघान समरे परान् ॥ ९३ ॥

Segmented

स कृत्वा कदनम् तत्र प्रगृहीत-शरासनः आस्थितो रौद्रम् आत्मानम् जघान समरे परान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
कदनम् कदन pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शरासनः शरासन pos=n,g=m,c=1,n=s
आस्थितो आस्था pos=va,g=m,c=1,n=s,f=part
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
परान् पर pos=n,g=m,c=2,n=p