Original

स तत्र गत्वा शैनेयो जवेन जयतां वरः ।पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः ॥ ९२ ॥

Segmented

स तत्र गत्वा शैनेयो जवेन जयताम् वरः पार्थ-पार्षतयोः पार्ष्णिम् जग्राह पुरुष-ऋषभः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
गत्वा गम् pos=vi
शैनेयो शैनेय pos=n,g=m,c=1,n=s
जवेन जव pos=n,g=m,c=3,n=s
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
पार्थ पार्थ pos=n,comp=y
पार्षतयोः पार्षत pos=n,g=m,c=6,n=d
पार्ष्णिम् पार्ष्णि pos=n,g=m,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s