Original

तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ ।कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ ॥ ९१ ॥

Segmented

तौ दूरात् सात्यकिः दृष्ट्वा धृष्टद्युम्न-वृकोदरौ कलिङ्गान् समरे वीरौ योधयन्तौ मनस्विनौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
दूरात् दूरात् pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
वृकोदरौ वृकोदर pos=n,g=m,c=2,n=d
कलिङ्गान् कलिङ्ग pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
वीरौ वीर pos=n,g=m,c=2,n=d
योधयन्तौ योधय् pos=va,g=m,c=2,n=d,f=part
मनस्विनौ मनस्विन् pos=a,g=m,c=2,n=d