Original

धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् ।भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ॥ ९० ॥

Segmented

धृष्टद्युम्नः तु तम् दृष्ट्वा कलिङ्गैः समभिद्रुतम् भीमसेनम् अमेय-आत्मा त्राणाय आजौ समभ्ययात्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कलिङ्गैः कलिङ्ग pos=n,g=m,c=3,n=p
समभिद्रुतम् समभिद्रु pos=va,g=m,c=2,n=s,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
त्राणाय त्राण pos=n,g=n,c=4,n=s
आजौ आजि pos=n,g=m,c=7,n=s
समभ्ययात् समभिया pos=v,p=3,n=s,l=lun