Original

ततः प्रववृते युद्धं घोररूपं भयानकम् ।प्रजानन्न च योधान्स्वान्परस्परजिघांसया ॥ ९ ॥

Segmented

ततः प्रववृते युद्धम् घोर-रूपम् भयानकम् प्रजानन् न च योधान् स्वान् परस्पर-जिघांसया

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
भयानकम् भयानक pos=a,g=n,c=1,n=s
प्रजानन् प्रज्ञा pos=v,p=3,n=p,l=lan
pos=i
pos=i
योधान् योध pos=n,g=m,c=2,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
परस्पर परस्पर pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s