Original

स च पारावताश्वस्य रथे हेमपरिष्कृते ।कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् ॥ ८९ ॥

Segmented

स च पारावताश्वस्य रथे हेम-परिष्कृते कोविदार-ध्वजम् दृष्ट्वा भीमसेनः समाश्वसत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
पारावताश्वस्य पारावताश्व pos=n,g=m,c=6,n=s
रथे रथ pos=n,g=m,c=7,n=s
हेम हेमन् pos=n,comp=y
परिष्कृते परिष्कृ pos=va,g=m,c=7,n=s,f=part
कोविदार कोविदार pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
समाश्वसत् समाश्वस् pos=v,p=3,n=s,l=lan